@237 cUlakammavibhaGgasutta (majjhima nikAya, n^ 135.) evaM me sutam. ekaM samayaM bhagavA sAvatthiyaM viharati jetavane anAthapiNDikassa ArAme. atha kho subho mANavo todeyya- putto yena bhagavA ten-upasaMkami upasaMkamitvA bhagavatA saddhiM sammodi sammodanIyaM kathaM sArANiyaM vItisAretvA eka- mantaM nisIdi. ekamantaM nisinno kho subho mANavo todeyya- putto bhagavantaM etad avoca : ko nu kho bho gotama hetu ko paccayo yena manussAnaM yeva sataM manussabhUtAnaM dissati hIna- ppaNItatA. dissanti hi bho gotama manussA appAyukA dissanti dighA- yukA dissanti bahvAbAdhA dissanti appAbAdhA dissanti dubbaNNA dissanti vaNNavanto dissanti appesakkhA dissanti mahesakkhA dissanti appabhogA dissanti mahAbhogA dissanti nIcakulInA dissanti uccakulInA dissanti duppaJJA dissanti paJJAvanto. ko nu kho bho gotama hetu ko paccayo yena manussAnaM yeva sataM manussabhUtAnaM dissanti hInappaNItatA ti.- kammassakA mANava sattA kammadA- yadA kammayonI kammabandhU kammapaTisaraNA. kammaM satte vibhajati yadidaM hInappaNItatAyA ti. – na kho ahaM imassa bhoto gotamassa saMkhittena bhAsitassa vitthAreNa atthaM avibhattassa vitthArena atthaM AjAnami. sAdhu me bhavaM gotamo tathA dhammaM desetu yathAnaM imassa bhoto gotamassa saMkhittena bhAsitassa vitthArena atthaM avibhattassa vitthArena atthaM AjAneyyan ti. – tena hi mANava suNAhi sAdhukaM manasikarohi bhAsissAmI ti.- evaM bho ti kho subho mANavo todeyyaputto bhagavato paccassosi. bhagavA etad avoca. idha mANava ekacco itthI vA puriso vA pANAtipAtI hoti luddo lohi- tapANI hatapahate niviTTho adayApanno pANabhUtesu. so tena kam- mena evaM samattena evaM samAdiNNena kAyassa bhedA param @238 maraNA apAyaM duggatiM vinipAtaM nirayaM uppajjatti. no ce kAyassa bhedA param maraNA apAyaM duggatiM vinipAtaM nirayaM uppajjati sace manussataM Agacchati yattha yattha paccAjAyati appAyuko hoti. appAyukasaMvattanikA esA mANava paTipadA yadidaM pANAtipAti hoti luddho lohitapANI hatapatahaniviTTho adayApanno pANabhUtesu. idha pana mANava ekacco itthi vA puriso vA pANAtipAtaM pahAya pANAtipAtA paTivirato hoti nihitadaNDo nihitasattho lajjI dayApanno sabbapANabhUtahitAnukampI viharati. so tena kammena evaM samat- tena evaM samAdiNNena kAyassa bhedA param maraNa sugatiM saggaM lokaM uppajjati. no ce kAyassa bhedA param maraNA sugatiM saggaM lokaM uppajjati sace manussattaM Agacchati yattha yattha paccAjAyati dIghAyuko hoti. dIghAyukasaMvattanikA esA mANava paTipadA yadi- daM pANAtipAtaM pahAya pANAtipAtA paTivirato hoti nihitadaNDo nihitasattho lajjI dayApanno sabbapANabhUtahitAnukampI viharati. idha mANava ekacco itthI vA puriso vA sattAnaM viheThakajAtiko hoti pANinA vA leDDunA vA daNDena vA satthena vA. so tena kammena evaM samattena evaM samAdiNNena kAyassa bhedA param maraNA apA- yaM duggatiM vinipAtaM nirayaM uppajjati. no ce kAyassa bhedA... paccAjAyati bahvAbAdho hoti. bahvAbAdhasaMvattanikA...daN- Dena vA satthena vA. idha pana mANava ekacco…sattAnaM aviheThakajAtiko hoti… satthena vA. so tena kammena…sugatiM...appAbadho hoti. appA- bAdhasaMvattanikA...satthena vA. idha mANava ekacco…kodhano hoti upAyAsabahulo appam pi vutto samAno abhisajjati kuppati byApajjati patitthIyati kopaJ ca dosaJ ca appaccayaJ ca pAtukaroti. so tena kammena…apAyaM... dubbaNNo hoti. dubbaNNasaMvattanikA...appaccayaJ ca pAtukaroti. idha pana…akkodhano hoti anupAyAsabahulo bahum pi vutto samAno nAbhisajjati na kuppati na…pAtukaroti. so tena kam- mena…sugatiM...pAsAdiko hoti. pAsAdikasaMvattanikA...pAtu- karoti. idha mANava ekacco…issAmanako hoti paralAbhasakkAragaru- kAramAnanavandanapUjanAsu issati upadussati issaM bandhati. so tena kammena…apAyaM...appesakkho hoti. appesakkhasaMvat- tanikA...na issaM bandhati. idha pana…anissAmanako hoti para…na issati na upadussati. na issaM bandhati. so tena kammena…sugatim…mahesakkho hoti. mahesakkhasaMvattanikA...na issaM bandhati. idha mANava…na dAtA hoti samaNassa vA brAhmaNassa vA @239 annaM pAnaM vatthaM yAnaM mAlAgandhavilepanaM seyyAvasatha- padIpeyyaM. so tena kammena…apAyaM...appabhogo hoti. appa- bhogasaMvattanikA...padIpeyyaM. idha pana.. dAtA hoti…padIpeyyaM. so tena kammena… sugatiM.. mahAbhogo hoti mahAbhogasaMvattanikA...padIpeyyaM. idha mANava…thaddho hoti atimAnI abhivAdetabbaM na abhivA- deti paccuTThAtabbaM na paccuTTheti AsanArahassa AsanaM na deti maggArahassa na maggaM deti sakkAtabbaM na sakkaroti garukAta- bbaM na garukaroti mAnetabbaM na mAneti pUjetabbaM na pUjeti. so tena kammena…apAyaM...nIcakulIno hoti nIcakulInasaMvatta- nikA...na pUjeti. idha pana…atthaddho hoti anatimAnI abhivAdetabbaM abhivA- deti…pUjetabbaM pUjeti. so tena kammena…sugatiM...uccaku- lIno hoti. uccakulInasaMvattanikA...pUjeti. idha mANava…samaNaM vA brAhmaNaM vA upasaMkamitvA na paripucchitA hoti kiM bhante kusalaM kiM akusalaM kim sAvajjaM kiM anavajjaM kim sevitabbaM kiM na sevitabbaM kiM me kayiramA- naM dIgharattaM ahitAya dukkhAya hoti kiM vA pana me kayira- mAnaM dIgharattaM hitAya sukhAya hotI ti so tena kammena… apAyam…duppaJJo hoti. duppaJJasaMvattanikA... hitAya sukhAya hotIti. idha pana mANava…paripucchitA hoti kiM kusalaM... sukhAya hotI ti. so tena kammena…sugatiM...mahApaJJo hoti. mahApaJJasaMvattanikA...sukhAya hotI ti. iti kho mANava appAyusaMvattanikA paTipadA appAyukattaM upa- neti…(##et de meme pour chacune des rubriques jusqu’a:##)… mahApaJJattaM upaneti. (##puis reprise de la formule initiale:##) kammassakA...hItappa- NItatAyA ti. ##Et conclusion stereotypee du sutta.## @240 II papaJcasUdanI sur cUlakammavibhaGgasutta (##ou subhasutta), d’apres l’edition du siam III, 648.## tattha subho ti so kira dassanIyo ahosi pAsAdiko. ten-assa aGga- subhatAya subho tv eva nAmaM akaMsu. mANavo ti pana taM taruNa- kAle vohariMsu. so mahallakakAle pi ten-eva vohAreNa vohAriyatI ti. todeyyaputto ti todeyyassa nAma pasenadiraJJo purohita- brAhmaNassa putto. so kira sAvatthiyA avidUre tudigAmo nAma atthi. tassa adhipatittA todeyyo ti saGkhaM gato, mahAjano pana hoti sattA- sItikoTivibhavo paramamaccharI. dadato bhogAnaM aparikkhayo nAma natthI ti kassaci kiJci na deti. vuttam pi c-etaM aJjanAnaM khayaM disvA vammikAnaJ ca saJcayaM madhunaJ ca samAhAraM paNDito gharam Avase ti. evaM addhAnam eva saJJApesi. dhUravihAre vasato sammAsam- buddhassa yAguulluGkamattaM vA bhattakaTacchumattaM vA adatvA dhanalobhena kAlaM katvA tasmiM yeva ghare sunakho hutvA ni- bbatto. subho taM sunakhaM ativiya pIyAyati attano bhuJjanakabha- ttaM yeva bhojeti ukkhipitvA varasayane sayApeti. atha bhagavA ekadivasaM paccUsasamaye lokaM olokento taM suna- khaM disvA toddeyyabrAhmaNo dhanalobhena attano va ghare sunakho hutvA nibbatto ajja mayi subhassa gharaM gate maM disvA sunakho bhukkAraM karissati ath-assAhaM ekavacanaM vakkhAmi so jAnAti maM samaNo gotamo ti gantvA uddhanaTThAne nipajjissati tatonidAnaM subhhassa mayA saddhiM eko kathAsallApo bhavissati so dhammaM @241 sutvA saraNesu patitthahissati sunakho pana kAlaM katvA niraye niba- ttissatI ti. imaM mANavassa saraNesu patiTThAnakAraM JatvA bhagavA taM divasaM sarIrapatijagganaM katvA ekato va gAmaM pavisitvA ni- kkante mANave taM gharaM pAvisi. sunakho bhagavantaM disvA bhuk- kAraM karonto bhagavato samIpaM gato. tato naM bhagavA etad avoca. todeyya tvaM pubbe pi maM bho bho ti paribhAvitvA sunakho jAto idAni pi bhukkAraM katvA aviciM gamissasI ti. sunakho taM sutvA jAnAti maM samaNo gotamo ti vippaTisArI hutvA gIvaM onAmetvA uddhanantare chArikAya nipanno. manussA ukkhipitvA varasayane sayApetuM nAsakkhiMsu. subho AgantvA kenAyaM sunakho sayanA oropito ti Aha. manussA na kenacI ti vatvA taM pavuttiM ArocesuM. mANavo sutvA mama pitA brahmaloke nibbatto todeyyo nAma sunakho natthi samaNo pana gotamo pitaraM sunakhaM karoti yaM kiMci esa mukhArUDhaM bhAsatI ti kujjhitvA bhagavantaM musAvAdena ni- ggAhetukAmo vihAraM gantvA taM pavattiM pucchi. bhagavA pi-ssa tatheva vatvA avisaMvAdanatthaM Aha. atthi pana te mANava pitarA anakkhAtam dhanan ti. atthi bho gotama satasa- hassagghanikA suvaNNamAlA satasahassagghanikA suvaNNapAdukA sata- sahassagghanikA suvaNNacATI satasahassaJ ca kahApanANan ti. gaccha taM sunakhaM appodakapayAsAM bhojApetvA sayane AropetvA IsakaM niddaM okkantakAle puccha. sabban te Acikkhissati atha naM jAneyAsi pitA me eso ti. mANavo sace saccaM bhavissati dhanaM lacchAmi no ce samaNaM gotamaM musAvAdena nigaNhissAmi ti dvihi pi kAraNehi tuTTho gantvA tathA akAsi. sunakho JAto mhi iminA ti JatvA huM hun ti karonto dhananidhAnaTThAnaM gantvA pAdena paThaviM khanitvA saJJaM akAsi. mANavo dhanaM gahetvA bhavapaTicchannaM nAma etaM sukhumaM paTisandhiantaraM pAkataM samaNassa gotamassa addhA esa sabbaJJU ti bhagavati pasannacitto cuddasa paNhe abhisaNkhari. aGgavijjApAThako kir-esa. ten-assa etad ahosi idaM dhammapaJJAkA- raM gahetvA samaNaM gotamaM paNhaM pucchissAmI ti. dutiyaga- manena yena bhagavA ten-upasaGkami tena puTThe paNhe pana bha- gavA ekappahAreneva te visajjento kammassakA ti AdiM aha. ##le texte de lA# sumaGgalavilAsinI ##sur le Subhasutta dU# dIgha nikAya ##est pratiquement identique a celui de lA# papaJcasUdanI.